Declension table of prakāśavimarśa

Deva

MasculineSingularDualPlural
Nominativeprakāśavimarśaḥ prakāśavimarśau prakāśavimarśāḥ
Vocativeprakāśavimarśa prakāśavimarśau prakāśavimarśāḥ
Accusativeprakāśavimarśam prakāśavimarśau prakāśavimarśān
Instrumentalprakāśavimarśena prakāśavimarśābhyām prakāśavimarśaiḥ prakāśavimarśebhiḥ
Dativeprakāśavimarśāya prakāśavimarśābhyām prakāśavimarśebhyaḥ
Ablativeprakāśavimarśāt prakāśavimarśābhyām prakāśavimarśebhyaḥ
Genitiveprakāśavimarśasya prakāśavimarśayoḥ prakāśavimarśānām
Locativeprakāśavimarśe prakāśavimarśayoḥ prakāśavimarśeṣu

Compound prakāśavimarśa -

Adverb -prakāśavimarśam -prakāśavimarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria