Declension table of prakāśavat

Deva

MasculineSingularDualPlural
Nominativeprakāśavān prakāśavantau prakāśavantaḥ
Vocativeprakāśavan prakāśavantau prakāśavantaḥ
Accusativeprakāśavantam prakāśavantau prakāśavataḥ
Instrumentalprakāśavatā prakāśavadbhyām prakāśavadbhiḥ
Dativeprakāśavate prakāśavadbhyām prakāśavadbhyaḥ
Ablativeprakāśavataḥ prakāśavadbhyām prakāśavadbhyaḥ
Genitiveprakāśavataḥ prakāśavatoḥ prakāśavatām
Locativeprakāśavati prakāśavatoḥ prakāśavatsu

Compound prakāśavat -

Adverb -prakāśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria