Declension table of prakāśatva

Deva

NeuterSingularDualPlural
Nominativeprakāśatvam prakāśatve prakāśatvāni
Vocativeprakāśatva prakāśatve prakāśatvāni
Accusativeprakāśatvam prakāśatve prakāśatvāni
Instrumentalprakāśatvena prakāśatvābhyām prakāśatvaiḥ
Dativeprakāśatvāya prakāśatvābhyām prakāśatvebhyaḥ
Ablativeprakāśatvāt prakāśatvābhyām prakāśatvebhyaḥ
Genitiveprakāśatvasya prakāśatvayoḥ prakāśatvānām
Locativeprakāśatve prakāśatvayoḥ prakāśatveṣu

Compound prakāśatva -

Adverb -prakāśatvam -prakāśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria