Declension table of prakāśaka

Deva

NeuterSingularDualPlural
Nominativeprakāśakam prakāśake prakāśakāni
Vocativeprakāśaka prakāśake prakāśakāni
Accusativeprakāśakam prakāśake prakāśakāni
Instrumentalprakāśakena prakāśakābhyām prakāśakaiḥ
Dativeprakāśakāya prakāśakābhyām prakāśakebhyaḥ
Ablativeprakāśakāt prakāśakābhyām prakāśakebhyaḥ
Genitiveprakāśakasya prakāśakayoḥ prakāśakānām
Locativeprakāśake prakāśakayoḥ prakāśakeṣu

Compound prakāśaka -

Adverb -prakāśakam -prakāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria