Declension table of prakāśātman

Deva

MasculineSingularDualPlural
Nominativeprakāśātmā prakāśātmānau prakāśātmānaḥ
Vocativeprakāśātman prakāśātmānau prakāśātmānaḥ
Accusativeprakāśātmānam prakāśātmānau prakāśātmanaḥ
Instrumentalprakāśātmanā prakāśātmabhyām prakāśātmabhiḥ
Dativeprakāśātmane prakāśātmabhyām prakāśātmabhyaḥ
Ablativeprakāśātmanaḥ prakāśātmabhyām prakāśātmabhyaḥ
Genitiveprakāśātmanaḥ prakāśātmanoḥ prakāśātmanām
Locativeprakāśātmani prakāśātmanoḥ prakāśātmasu

Compound prakāśātma -

Adverb -prakāśātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria