Declension table of prakāśa

Deva

NeuterSingularDualPlural
Nominativeprakāśam prakāśe prakāśāni
Vocativeprakāśa prakāśe prakāśāni
Accusativeprakāśam prakāśe prakāśāni
Instrumentalprakāśena prakāśābhyām prakāśaiḥ
Dativeprakāśāya prakāśābhyām prakāśebhyaḥ
Ablativeprakāśāt prakāśābhyām prakāśebhyaḥ
Genitiveprakāśasya prakāśayoḥ prakāśānām
Locativeprakāśe prakāśayoḥ prakāśeṣu

Compound prakāśa -

Adverb -prakāśam -prakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria