Declension table of prakṣepana

Deva

NeuterSingularDualPlural
Nominativeprakṣepanam prakṣepane prakṣepanāni
Vocativeprakṣepana prakṣepane prakṣepanāni
Accusativeprakṣepanam prakṣepane prakṣepanāni
Instrumentalprakṣepanena prakṣepanābhyām prakṣepanaiḥ
Dativeprakṣepanāya prakṣepanābhyām prakṣepanebhyaḥ
Ablativeprakṣepanāt prakṣepanābhyām prakṣepanebhyaḥ
Genitiveprakṣepanasya prakṣepanayoḥ prakṣepanānām
Locativeprakṣepane prakṣepanayoḥ prakṣepaneṣu

Compound prakṣepana -

Adverb -prakṣepanam -prakṣepanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria