Declension table of prakṣepa

Deva

MasculineSingularDualPlural
Nominativeprakṣepaḥ prakṣepau prakṣepāḥ
Vocativeprakṣepa prakṣepau prakṣepāḥ
Accusativeprakṣepam prakṣepau prakṣepān
Instrumentalprakṣepeṇa prakṣepābhyām prakṣepaiḥ prakṣepebhiḥ
Dativeprakṣepāya prakṣepābhyām prakṣepebhyaḥ
Ablativeprakṣepāt prakṣepābhyām prakṣepebhyaḥ
Genitiveprakṣepasya prakṣepayoḥ prakṣepāṇām
Locativeprakṣepe prakṣepayoḥ prakṣepeṣu

Compound prakṣepa -

Adverb -prakṣepam -prakṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria