Declension table of prakṣālana

Deva

MasculineSingularDualPlural
Nominativeprakṣālanaḥ prakṣālanau prakṣālanāḥ
Vocativeprakṣālana prakṣālanau prakṣālanāḥ
Accusativeprakṣālanam prakṣālanau prakṣālanān
Instrumentalprakṣālanena prakṣālanābhyām prakṣālanaiḥ prakṣālanebhiḥ
Dativeprakṣālanāya prakṣālanābhyām prakṣālanebhyaḥ
Ablativeprakṣālanāt prakṣālanābhyām prakṣālanebhyaḥ
Genitiveprakṣālanasya prakṣālanayoḥ prakṣālanānām
Locativeprakṣālane prakṣālanayoḥ prakṣālaneṣu

Compound prakṣālana -

Adverb -prakṣālanam -prakṣālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria