Declension table of prakṣālaka

Deva

NeuterSingularDualPlural
Nominativeprakṣālakam prakṣālake prakṣālakāni
Vocativeprakṣālaka prakṣālake prakṣālakāni
Accusativeprakṣālakam prakṣālake prakṣālakāni
Instrumentalprakṣālakena prakṣālakābhyām prakṣālakaiḥ
Dativeprakṣālakāya prakṣālakābhyām prakṣālakebhyaḥ
Ablativeprakṣālakāt prakṣālakābhyām prakṣālakebhyaḥ
Genitiveprakṣālakasya prakṣālakayoḥ prakṣālakānām
Locativeprakṣālake prakṣālakayoḥ prakṣālakeṣu

Compound prakṣālaka -

Adverb -prakṣālakam -prakṣālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria