Declension table of prakṣālaka

Deva

MasculineSingularDualPlural
Nominativeprakṣālakaḥ prakṣālakau prakṣālakāḥ
Vocativeprakṣālaka prakṣālakau prakṣālakāḥ
Accusativeprakṣālakam prakṣālakau prakṣālakān
Instrumentalprakṣālakena prakṣālakābhyām prakṣālakaiḥ prakṣālakebhiḥ
Dativeprakṣālakāya prakṣālakābhyām prakṣālakebhyaḥ
Ablativeprakṣālakāt prakṣālakābhyām prakṣālakebhyaḥ
Genitiveprakṣālakasya prakṣālakayoḥ prakṣālakānām
Locativeprakṣālake prakṣālakayoḥ prakṣālakeṣu

Compound prakṣālaka -

Adverb -prakṣālakam -prakṣālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria