Declension table of prakṛtibhava

Deva

MasculineSingularDualPlural
Nominativeprakṛtibhavaḥ prakṛtibhavau prakṛtibhavāḥ
Vocativeprakṛtibhava prakṛtibhavau prakṛtibhavāḥ
Accusativeprakṛtibhavam prakṛtibhavau prakṛtibhavān
Instrumentalprakṛtibhavena prakṛtibhavābhyām prakṛtibhavaiḥ prakṛtibhavebhiḥ
Dativeprakṛtibhavāya prakṛtibhavābhyām prakṛtibhavebhyaḥ
Ablativeprakṛtibhavāt prakṛtibhavābhyām prakṛtibhavebhyaḥ
Genitiveprakṛtibhavasya prakṛtibhavayoḥ prakṛtibhavānām
Locativeprakṛtibhave prakṛtibhavayoḥ prakṛtibhaveṣu

Compound prakṛtibhava -

Adverb -prakṛtibhavam -prakṛtibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria