Declension table of prajvalita

Deva

MasculineSingularDualPlural
Nominativeprajvalitaḥ prajvalitau prajvalitāḥ
Vocativeprajvalita prajvalitau prajvalitāḥ
Accusativeprajvalitam prajvalitau prajvalitān
Instrumentalprajvalitena prajvalitābhyām prajvalitaiḥ prajvalitebhiḥ
Dativeprajvalitāya prajvalitābhyām prajvalitebhyaḥ
Ablativeprajvalitāt prajvalitābhyām prajvalitebhyaḥ
Genitiveprajvalitasya prajvalitayoḥ prajvalitānām
Locativeprajvalite prajvalitayoḥ prajvaliteṣu

Compound prajvalita -

Adverb -prajvalitam -prajvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria