Declension table of prajvalanīya

Deva

MasculineSingularDualPlural
Nominativeprajvalanīyaḥ prajvalanīyau prajvalanīyāḥ
Vocativeprajvalanīya prajvalanīyau prajvalanīyāḥ
Accusativeprajvalanīyam prajvalanīyau prajvalanīyān
Instrumentalprajvalanīyena prajvalanīyābhyām prajvalanīyaiḥ prajvalanīyebhiḥ
Dativeprajvalanīyāya prajvalanīyābhyām prajvalanīyebhyaḥ
Ablativeprajvalanīyāt prajvalanīyābhyām prajvalanīyebhyaḥ
Genitiveprajvalanīyasya prajvalanīyayoḥ prajvalanīyānām
Locativeprajvalanīye prajvalanīyayoḥ prajvalanīyeṣu

Compound prajvalanīya -

Adverb -prajvalanīyam -prajvalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria