Declension table of prajvalana

Deva

NeuterSingularDualPlural
Nominativeprajvalanam prajvalane prajvalanāni
Vocativeprajvalana prajvalane prajvalanāni
Accusativeprajvalanam prajvalane prajvalanāni
Instrumentalprajvalanena prajvalanābhyām prajvalanaiḥ
Dativeprajvalanāya prajvalanābhyām prajvalanebhyaḥ
Ablativeprajvalanāt prajvalanābhyām prajvalanebhyaḥ
Genitiveprajvalanasya prajvalanayoḥ prajvalanānām
Locativeprajvalane prajvalanayoḥ prajvalaneṣu

Compound prajvalana -

Adverb -prajvalanam -prajvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria