Declension table of prajvālita

Deva

MasculineSingularDualPlural
Nominativeprajvālitaḥ prajvālitau prajvālitāḥ
Vocativeprajvālita prajvālitau prajvālitāḥ
Accusativeprajvālitam prajvālitau prajvālitān
Instrumentalprajvālitena prajvālitābhyām prajvālitaiḥ prajvālitebhiḥ
Dativeprajvālitāya prajvālitābhyām prajvālitebhyaḥ
Ablativeprajvālitāt prajvālitābhyām prajvālitebhyaḥ
Genitiveprajvālitasya prajvālitayoḥ prajvālitānām
Locativeprajvālite prajvālitayoḥ prajvāliteṣu

Compound prajvālita -

Adverb -prajvālitam -prajvālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria