Declension table of prajvālana

Deva

NeuterSingularDualPlural
Nominativeprajvālanam prajvālane prajvālanāni
Vocativeprajvālana prajvālane prajvālanāni
Accusativeprajvālanam prajvālane prajvālanāni
Instrumentalprajvālanena prajvālanābhyām prajvālanaiḥ
Dativeprajvālanāya prajvālanābhyām prajvālanebhyaḥ
Ablativeprajvālanāt prajvālanābhyām prajvālanebhyaḥ
Genitiveprajvālanasya prajvālanayoḥ prajvālanānām
Locativeprajvālane prajvālanayoḥ prajvālaneṣu

Compound prajvālana -

Adverb -prajvālanam -prajvālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria