Declension table of prajana

Deva

NeuterSingularDualPlural
Nominativeprajanam prajane prajanāni
Vocativeprajana prajane prajanāni
Accusativeprajanam prajane prajanāni
Instrumentalprajanena prajanābhyām prajanaiḥ
Dativeprajanāya prajanābhyām prajanebhyaḥ
Ablativeprajanāt prajanābhyām prajanebhyaḥ
Genitiveprajanasya prajanayoḥ prajanānām
Locativeprajane prajanayoḥ prajaneṣu

Compound prajana -

Adverb -prajanam -prajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria