Declension table of prajāvat

Deva

MasculineSingularDualPlural
Nominativeprajāvān prajāvantau prajāvantaḥ
Vocativeprajāvan prajāvantau prajāvantaḥ
Accusativeprajāvantam prajāvantau prajāvataḥ
Instrumentalprajāvatā prajāvadbhyām prajāvadbhiḥ
Dativeprajāvate prajāvadbhyām prajāvadbhyaḥ
Ablativeprajāvataḥ prajāvadbhyām prajāvadbhyaḥ
Genitiveprajāvataḥ prajāvatoḥ prajāvatām
Locativeprajāvati prajāvatoḥ prajāvatsu

Compound prajāvat -

Adverb -prajāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria