Declension table of prajāhita

Deva

MasculineSingularDualPlural
Nominativeprajāhitaḥ prajāhitau prajāhitāḥ
Vocativeprajāhita prajāhitau prajāhitāḥ
Accusativeprajāhitam prajāhitau prajāhitān
Instrumentalprajāhitena prajāhitābhyām prajāhitaiḥ prajāhitebhiḥ
Dativeprajāhitāya prajāhitābhyām prajāhitebhyaḥ
Ablativeprajāhitāt prajāhitābhyām prajāhitebhyaḥ
Genitiveprajāhitasya prajāhitayoḥ prajāhitānām
Locativeprajāhite prajāhitayoḥ prajāhiteṣu

Compound prajāhita -

Adverb -prajāhitam -prajāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria