Declension table of prajāgara

Deva

NeuterSingularDualPlural
Nominativeprajāgaram prajāgare prajāgarāṇi
Vocativeprajāgara prajāgare prajāgarāṇi
Accusativeprajāgaram prajāgare prajāgarāṇi
Instrumentalprajāgareṇa prajāgarābhyām prajāgaraiḥ
Dativeprajāgarāya prajāgarābhyām prajāgarebhyaḥ
Ablativeprajāgarāt prajāgarābhyām prajāgarebhyaḥ
Genitiveprajāgarasya prajāgarayoḥ prajāgarāṇām
Locativeprajāgare prajāgarayoḥ prajāgareṣu

Compound prajāgara -

Adverb -prajāgaram -prajāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria