Declension table of prajñāpti

Deva

FeminineSingularDualPlural
Nominativeprajñāptiḥ prajñāptī prajñāptayaḥ
Vocativeprajñāpte prajñāptī prajñāptayaḥ
Accusativeprajñāptim prajñāptī prajñāptīḥ
Instrumentalprajñāptyā prajñāptibhyām prajñāptibhiḥ
Dativeprajñāptyai prajñāptaye prajñāptibhyām prajñāptibhyaḥ
Ablativeprajñāptyāḥ prajñāpteḥ prajñāptibhyām prajñāptibhyaḥ
Genitiveprajñāptyāḥ prajñāpteḥ prajñāptyoḥ prajñāptīnām
Locativeprajñāptyām prajñāptau prajñāptyoḥ prajñāptiṣu

Compound prajñāpti -

Adverb -prajñāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria