Declension table of prajñāpāramitāśāstra

Deva

NeuterSingularDualPlural
Nominativeprajñāpāramitāśāstram prajñāpāramitāśāstre prajñāpāramitāśāstrāṇi
Vocativeprajñāpāramitāśāstra prajñāpāramitāśāstre prajñāpāramitāśāstrāṇi
Accusativeprajñāpāramitāśāstram prajñāpāramitāśāstre prajñāpāramitāśāstrāṇi
Instrumentalprajñāpāramitāśāstreṇa prajñāpāramitāśāstrābhyām prajñāpāramitāśāstraiḥ
Dativeprajñāpāramitāśāstrāya prajñāpāramitāśāstrābhyām prajñāpāramitāśāstrebhyaḥ
Ablativeprajñāpāramitāśāstrāt prajñāpāramitāśāstrābhyām prajñāpāramitāśāstrebhyaḥ
Genitiveprajñāpāramitāśāstrasya prajñāpāramitāśāstrayoḥ prajñāpāramitāśāstrāṇām
Locativeprajñāpāramitāśāstre prajñāpāramitāśāstrayoḥ prajñāpāramitāśāstreṣu

Compound prajñāpāramitāśāstra -

Adverb -prajñāpāramitāśāstram -prajñāpāramitāśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria