Declension table of praiṣya

Deva

NeuterSingularDualPlural
Nominativepraiṣyam praiṣye praiṣyāṇi
Vocativepraiṣya praiṣye praiṣyāṇi
Accusativepraiṣyam praiṣye praiṣyāṇi
Instrumentalpraiṣyeṇa praiṣyābhyām praiṣyaiḥ
Dativepraiṣyāya praiṣyābhyām praiṣyebhyaḥ
Ablativepraiṣyāt praiṣyābhyām praiṣyebhyaḥ
Genitivepraiṣyasya praiṣyayoḥ praiṣyāṇām
Locativepraiṣye praiṣyayoḥ praiṣyeṣu

Compound praiṣya -

Adverb -praiṣyam -praiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria