Declension table of praiṣaṇika

Deva

NeuterSingularDualPlural
Nominativepraiṣaṇikam praiṣaṇike praiṣaṇikāni
Vocativepraiṣaṇika praiṣaṇike praiṣaṇikāni
Accusativepraiṣaṇikam praiṣaṇike praiṣaṇikāni
Instrumentalpraiṣaṇikena praiṣaṇikābhyām praiṣaṇikaiḥ
Dativepraiṣaṇikāya praiṣaṇikābhyām praiṣaṇikebhyaḥ
Ablativepraiṣaṇikāt praiṣaṇikābhyām praiṣaṇikebhyaḥ
Genitivepraiṣaṇikasya praiṣaṇikayoḥ praiṣaṇikānām
Locativepraiṣaṇike praiṣaṇikayoḥ praiṣaṇikeṣu

Compound praiṣaṇika -

Adverb -praiṣaṇikam -praiṣaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria