Declension table of ?prahatā

Deva

FeminineSingularDualPlural
Nominativeprahatā prahate prahatāḥ
Vocativeprahate prahate prahatāḥ
Accusativeprahatām prahate prahatāḥ
Instrumentalprahatayā prahatābhyām prahatābhiḥ
Dativeprahatāyai prahatābhyām prahatābhyaḥ
Ablativeprahatāyāḥ prahatābhyām prahatābhyaḥ
Genitiveprahatāyāḥ prahatayoḥ prahatānām
Locativeprahatāyām prahatayoḥ prahatāsu

Adverb -prahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria