सुबन्तावली ?प्रहता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहता प्रहते प्रहताः
सम्बोधनम्प्रहते प्रहते प्रहताः
द्वितीयाप्रहताम् प्रहते प्रहताः
तृतीयाप्रहतया प्रहताभ्याम् प्रहताभिः
चतुर्थीप्रहतायै प्रहताभ्याम् प्रहताभ्यः
पञ्चमीप्रहतायाः प्रहताभ्याम् प्रहताभ्यः
षष्ठीप्रहतायाः प्रहतयोः प्रहतानाम्
सप्तमीप्रहतायाम् प्रहतयोः प्रहतासु

अव्यय ॰प्रहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria