Declension table of praharṣaṇa

Deva

MasculineSingularDualPlural
Nominativepraharṣaṇaḥ praharṣaṇau praharṣaṇāḥ
Vocativepraharṣaṇa praharṣaṇau praharṣaṇāḥ
Accusativepraharṣaṇam praharṣaṇau praharṣaṇān
Instrumentalpraharṣaṇena praharṣaṇābhyām praharṣaṇaiḥ praharṣaṇebhiḥ
Dativepraharṣaṇāya praharṣaṇābhyām praharṣaṇebhyaḥ
Ablativepraharṣaṇāt praharṣaṇābhyām praharṣaṇebhyaḥ
Genitivepraharṣaṇasya praharṣaṇayoḥ praharṣaṇānām
Locativepraharṣaṇe praharṣaṇayoḥ praharṣaṇeṣu

Compound praharṣaṇa -

Adverb -praharṣaṇam -praharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria