सुबन्तावली प्रहर्षण

Roma

पुमान्एकद्विबहु
प्रथमाप्रहर्षणः प्रहर्षणौ प्रहर्षणाः
सम्बोधनम्प्रहर्षण प्रहर्षणौ प्रहर्षणाः
द्वितीयाप्रहर्षणम् प्रहर्षणौ प्रहर्षणान्
तृतीयाप्रहर्षणेन प्रहर्षणाभ्याम् प्रहर्षणैः प्रहर्षणेभिः
चतुर्थीप्रहर्षणाय प्रहर्षणाभ्याम् प्रहर्षणेभ्यः
पञ्चमीप्रहर्षणात् प्रहर्षणाभ्याम् प्रहर्षणेभ्यः
षष्ठीप्रहर्षणस्य प्रहर्षणयोः प्रहर्षणानाम्
सप्तमीप्रहर्षणे प्रहर्षणयोः प्रहर्षणेषु

समास प्रहर्षण

अव्यय ॰प्रहर्षणम् ॰प्रहर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria