Declension table of praguṇa

Deva

MasculineSingularDualPlural
Nominativepraguṇaḥ praguṇau praguṇāḥ
Vocativepraguṇa praguṇau praguṇāḥ
Accusativepraguṇam praguṇau praguṇān
Instrumentalpraguṇena praguṇābhyām praguṇaiḥ
Dativepraguṇāya praguṇābhyām praguṇebhyaḥ
Ablativepraguṇāt praguṇābhyām praguṇebhyaḥ
Genitivepraguṇasya praguṇayoḥ praguṇānām
Locativepraguṇe praguṇayoḥ praguṇeṣu

Compound praguṇa -

Adverb -praguṇam -praguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria