Declension table of pragrīva

Deva

NeuterSingularDualPlural
Nominativepragrīvam pragrīve pragrīvāṇi
Vocativepragrīva pragrīve pragrīvāṇi
Accusativepragrīvam pragrīve pragrīvāṇi
Instrumentalpragrīveṇa pragrīvābhyām pragrīvaiḥ
Dativepragrīvāya pragrīvābhyām pragrīvebhyaḥ
Ablativepragrīvāt pragrīvābhyām pragrīvebhyaḥ
Genitivepragrīvasya pragrīvayoḥ pragrīvāṇām
Locativepragrīve pragrīvayoḥ pragrīveṣu

Compound pragrīva -

Adverb -pragrīvam -pragrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria