Declension table of praghasa

Deva

MasculineSingularDualPlural
Nominativepraghasaḥ praghasau praghasāḥ
Vocativepraghasa praghasau praghasāḥ
Accusativepraghasam praghasau praghasān
Instrumentalpraghasena praghasābhyām praghasaiḥ praghasebhiḥ
Dativepraghasāya praghasābhyām praghasebhyaḥ
Ablativepraghasāt praghasābhyām praghasebhyaḥ
Genitivepraghasasya praghasayoḥ praghasānām
Locativepraghase praghasayoḥ praghaseṣu

Compound praghasa -

Adverb -praghasam -praghasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria