Declension table of praghāsya

Deva

MasculineSingularDualPlural
Nominativepraghāsyaḥ praghāsyau praghāsyāḥ
Vocativepraghāsya praghāsyau praghāsyāḥ
Accusativepraghāsyam praghāsyau praghāsyān
Instrumentalpraghāsyena praghāsyābhyām praghāsyaiḥ praghāsyebhiḥ
Dativepraghāsyāya praghāsyābhyām praghāsyebhyaḥ
Ablativepraghāsyāt praghāsyābhyām praghāsyebhyaḥ
Genitivepraghāsyasya praghāsyayoḥ praghāsyānām
Locativepraghāsye praghāsyayoḥ praghāsyeṣu

Compound praghāsya -

Adverb -praghāsyam -praghāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria