Declension table of pragati

Deva

FeminineSingularDualPlural
Nominativepragatiḥ pragatī pragatayaḥ
Vocativepragate pragatī pragatayaḥ
Accusativepragatim pragatī pragatīḥ
Instrumentalpragatyā pragatibhyām pragatibhiḥ
Dativepragatyai pragataye pragatibhyām pragatibhyaḥ
Ablativepragatyāḥ pragateḥ pragatibhyām pragatibhyaḥ
Genitivepragatyāḥ pragateḥ pragatyoḥ pragatīnām
Locativepragatyām pragatau pragatyoḥ pragatiṣu

Compound pragati -

Adverb -pragati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria