Declension table of pragata

Deva

MasculineSingularDualPlural
Nominativepragataḥ pragatau pragatāḥ
Vocativepragata pragatau pragatāḥ
Accusativepragatam pragatau pragatān
Instrumentalpragatena pragatābhyām pragataiḥ pragatebhiḥ
Dativepragatāya pragatābhyām pragatebhyaḥ
Ablativepragatāt pragatābhyām pragatebhyaḥ
Genitivepragatasya pragatayoḥ pragatānām
Locativepragate pragatayoḥ pragateṣu

Compound pragata -

Adverb -pragatam -pragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria