Declension table of pragalbhita

Deva

MasculineSingularDualPlural
Nominativepragalbhitaḥ pragalbhitau pragalbhitāḥ
Vocativepragalbhita pragalbhitau pragalbhitāḥ
Accusativepragalbhitam pragalbhitau pragalbhitān
Instrumentalpragalbhitena pragalbhitābhyām pragalbhitaiḥ pragalbhitebhiḥ
Dativepragalbhitāya pragalbhitābhyām pragalbhitebhyaḥ
Ablativepragalbhitāt pragalbhitābhyām pragalbhitebhyaḥ
Genitivepragalbhitasya pragalbhitayoḥ pragalbhitānām
Locativepragalbhite pragalbhitayoḥ pragalbhiteṣu

Compound pragalbhita -

Adverb -pragalbhitam -pragalbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria