Declension table of pragṛhyatva

Deva

NeuterSingularDualPlural
Nominativepragṛhyatvam pragṛhyatve pragṛhyatvāni
Vocativepragṛhyatva pragṛhyatve pragṛhyatvāni
Accusativepragṛhyatvam pragṛhyatve pragṛhyatvāni
Instrumentalpragṛhyatvena pragṛhyatvābhyām pragṛhyatvaiḥ
Dativepragṛhyatvāya pragṛhyatvābhyām pragṛhyatvebhyaḥ
Ablativepragṛhyatvāt pragṛhyatvābhyām pragṛhyatvebhyaḥ
Genitivepragṛhyatvasya pragṛhyatvayoḥ pragṛhyatvānām
Locativepragṛhyatve pragṛhyatvayoḥ pragṛhyatveṣu

Compound pragṛhyatva -

Adverb -pragṛhyatvam -pragṛhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria