Declension table of pragṛhya

Deva

MasculineSingularDualPlural
Nominativepragṛhyaḥ pragṛhyau pragṛhyāḥ
Vocativepragṛhya pragṛhyau pragṛhyāḥ
Accusativepragṛhyam pragṛhyau pragṛhyān
Instrumentalpragṛhyeṇa pragṛhyābhyām pragṛhyaiḥ pragṛhyebhiḥ
Dativepragṛhyāya pragṛhyābhyām pragṛhyebhyaḥ
Ablativepragṛhyāt pragṛhyābhyām pragṛhyebhyaḥ
Genitivepragṛhyasya pragṛhyayoḥ pragṛhyāṇām
Locativepragṛhye pragṛhyayoḥ pragṛhyeṣu

Compound pragṛhya -

Adverb -pragṛhyam -pragṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria