Declension table of pradyumna

Deva

MasculineSingularDualPlural
Nominativepradyumnaḥ pradyumnau pradyumnāḥ
Vocativepradyumna pradyumnau pradyumnāḥ
Accusativepradyumnam pradyumnau pradyumnān
Instrumentalpradyumnena pradyumnābhyām pradyumnaiḥ pradyumnebhiḥ
Dativepradyumnāya pradyumnābhyām pradyumnebhyaḥ
Ablativepradyumnāt pradyumnābhyām pradyumnebhyaḥ
Genitivepradyumnasya pradyumnayoḥ pradyumnānām
Locativepradyumne pradyumnayoḥ pradyumneṣu

Compound pradyumna -

Adverb -pradyumnam -pradyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria