Declension table of pradveṣī

Deva

FeminineSingularDualPlural
Nominativepradveṣī pradveṣyau pradveṣyaḥ
Vocativepradveṣi pradveṣyau pradveṣyaḥ
Accusativepradveṣīm pradveṣyau pradveṣīḥ
Instrumentalpradveṣyā pradveṣībhyām pradveṣībhiḥ
Dativepradveṣyai pradveṣībhyām pradveṣībhyaḥ
Ablativepradveṣyāḥ pradveṣībhyām pradveṣībhyaḥ
Genitivepradveṣyāḥ pradveṣyoḥ pradveṣīṇām
Locativepradveṣyām pradveṣyoḥ pradveṣīṣu

Compound pradveṣi - pradveṣī -

Adverb -pradveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria