Declension table of praduṣṭā

Deva

FeminineSingularDualPlural
Nominativepraduṣṭā praduṣṭe praduṣṭāḥ
Vocativepraduṣṭe praduṣṭe praduṣṭāḥ
Accusativepraduṣṭām praduṣṭe praduṣṭāḥ
Instrumentalpraduṣṭayā praduṣṭābhyām praduṣṭābhiḥ
Dativepraduṣṭāyai praduṣṭābhyām praduṣṭābhyaḥ
Ablativepraduṣṭāyāḥ praduṣṭābhyām praduṣṭābhyaḥ
Genitivepraduṣṭāyāḥ praduṣṭayoḥ praduṣṭānām
Locativepraduṣṭāyām praduṣṭayoḥ praduṣṭāsu

Adverb -praduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria