Declension table of praduṣṭa

Deva

NeuterSingularDualPlural
Nominativepraduṣṭam praduṣṭe praduṣṭāni
Vocativepraduṣṭa praduṣṭe praduṣṭāni
Accusativepraduṣṭam praduṣṭe praduṣṭāni
Instrumentalpraduṣṭena praduṣṭābhyām praduṣṭaiḥ
Dativepraduṣṭāya praduṣṭābhyām praduṣṭebhyaḥ
Ablativepraduṣṭāt praduṣṭābhyām praduṣṭebhyaḥ
Genitivepraduṣṭasya praduṣṭayoḥ praduṣṭānām
Locativepraduṣṭe praduṣṭayoḥ praduṣṭeṣu

Compound praduṣṭa -

Adverb -praduṣṭam -praduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria