Declension table of praduṣṭa

Deva

MasculineSingularDualPlural
Nominativepraduṣṭaḥ praduṣṭau praduṣṭāḥ
Vocativepraduṣṭa praduṣṭau praduṣṭāḥ
Accusativepraduṣṭam praduṣṭau praduṣṭān
Instrumentalpraduṣṭena praduṣṭābhyām praduṣṭaiḥ praduṣṭebhiḥ
Dativepraduṣṭāya praduṣṭābhyām praduṣṭebhyaḥ
Ablativepraduṣṭāt praduṣṭābhyām praduṣṭebhyaḥ
Genitivepraduṣṭasya praduṣṭayoḥ praduṣṭānām
Locativepraduṣṭe praduṣṭayoḥ praduṣṭeṣu

Compound praduṣṭa -

Adverb -praduṣṭam -praduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria