Declension table of pradruta

Deva

NeuterSingularDualPlural
Nominativepradrutam pradrute pradrutāni
Vocativepradruta pradrute pradrutāni
Accusativepradrutam pradrute pradrutāni
Instrumentalpradrutena pradrutābhyām pradrutaiḥ
Dativepradrutāya pradrutābhyām pradrutebhyaḥ
Ablativepradrutāt pradrutābhyām pradrutebhyaḥ
Genitivepradrutasya pradrutayoḥ pradrutānām
Locativepradrute pradrutayoḥ pradruteṣu

Compound pradruta -

Adverb -pradrutam -pradrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria