Declension table of pradruta

Deva

MasculineSingularDualPlural
Nominativepradrutaḥ pradrutau pradrutāḥ
Vocativepradruta pradrutau pradrutāḥ
Accusativepradrutam pradrutau pradrutān
Instrumentalpradrutena pradrutābhyām pradrutaiḥ pradrutebhiḥ
Dativepradrutāya pradrutābhyām pradrutebhyaḥ
Ablativepradrutāt pradrutābhyām pradrutebhyaḥ
Genitivepradrutasya pradrutayoḥ pradrutānām
Locativepradrute pradrutayoḥ pradruteṣu

Compound pradruta -

Adverb -pradrutam -pradrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria