Declension table of pradoṣa_2

Deva

MasculineSingularDualPlural
Nominativepradoṣaḥ pradoṣau pradoṣāḥ
Vocativepradoṣa pradoṣau pradoṣāḥ
Accusativepradoṣam pradoṣau pradoṣān
Instrumentalpradoṣeṇa pradoṣābhyām pradoṣaiḥ pradoṣebhiḥ
Dativepradoṣāya pradoṣābhyām pradoṣebhyaḥ
Ablativepradoṣāt pradoṣābhyām pradoṣebhyaḥ
Genitivepradoṣasya pradoṣayoḥ pradoṣāṇām
Locativepradoṣe pradoṣayoḥ pradoṣeṣu

Compound pradoṣa -

Adverb -pradoṣam -pradoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria