Declension table of pradiś_2

Deva

FeminineSingularDualPlural
Nominativepradik pradiśau pradiśaḥ
Vocativepradik pradiśau pradiśaḥ
Accusativepradiśam pradiśau pradiśaḥ
Instrumentalpradiśā pradigbhyām pradigbhiḥ
Dativepradiśe pradigbhyām pradigbhyaḥ
Ablativepradiśaḥ pradigbhyām pradigbhyaḥ
Genitivepradiśaḥ pradiśoḥ pradiśām
Locativepradiśi pradiśoḥ pradikṣu

Compound pradik -

Adverb -pradik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria