Declension table of pradīpta

Deva

NeuterSingularDualPlural
Nominativepradīptam pradīpte pradīptāni
Vocativepradīpta pradīpte pradīptāni
Accusativepradīptam pradīpte pradīptāni
Instrumentalpradīptena pradīptābhyām pradīptaiḥ
Dativepradīptāya pradīptābhyām pradīptebhyaḥ
Ablativepradīptāt pradīptābhyām pradīptebhyaḥ
Genitivepradīptasya pradīptayoḥ pradīptānām
Locativepradīpte pradīptayoḥ pradīpteṣu

Compound pradīpta -

Adverb -pradīptam -pradīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria