Declension table of pradīpaka

Deva

NeuterSingularDualPlural
Nominativepradīpakam pradīpake pradīpakāni
Vocativepradīpaka pradīpake pradīpakāni
Accusativepradīpakam pradīpake pradīpakāni
Instrumentalpradīpakena pradīpakābhyām pradīpakaiḥ
Dativepradīpakāya pradīpakābhyām pradīpakebhyaḥ
Ablativepradīpakāt pradīpakābhyām pradīpakebhyaḥ
Genitivepradīpakasya pradīpakayoḥ pradīpakānām
Locativepradīpake pradīpakayoḥ pradīpakeṣu

Compound pradīpaka -

Adverb -pradīpakam -pradīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria