Declension table of pradīpaka

Deva

MasculineSingularDualPlural
Nominativepradīpakaḥ pradīpakau pradīpakāḥ
Vocativepradīpaka pradīpakau pradīpakāḥ
Accusativepradīpakam pradīpakau pradīpakān
Instrumentalpradīpakena pradīpakābhyām pradīpakaiḥ
Dativepradīpakāya pradīpakābhyām pradīpakebhyaḥ
Ablativepradīpakāt pradīpakābhyām pradīpakebhyaḥ
Genitivepradīpakasya pradīpakayoḥ pradīpakānām
Locativepradīpake pradīpakayoḥ pradīpakeṣu

Compound pradīpaka -

Adverb -pradīpakam -pradīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria